सामग्री पर जाएँ

सोमेश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोमेश्वरः, पुं, (सोमस्य ईश्वरः ।) काश्यां सोम- कर्त्तृकप्रतिष्ठितशिवः । यथा, -- “शिवरूपाधिष्ठितस्तु शिवरूपो गिरिः स्मृतः । सोमेन तत्र संस्थाप्य स्वनाम्ना लिङ्गमुत्तमम् ॥ वर्षाणान्तु सहस्रं वै स्वशापस्य निवृत्तये । ततः क्षयाद्विनिर्म्मुक्तस्तेजसा च परिप्लुतः ॥ स्वकं तेजोबलंप्राप्य तुष्टाव गिरिजापतिम् । सोमेश्वराच्च वरदमाविर्भूतं त्रियम्बकम् ॥” इति वाराहे सोमेश्वरादिलिङ्गमहिमावमुक्ति- क्षेत्रत्रिवेण्यादिमहिमनामाध्यायः ॥ (पीठ- स्थानविशेषः । यथा, देवीभागवते । ७ । ३० । ७३ । “सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोमेश्वर/ सोमे m. N. of a divine being Ra1jat.

सोमेश्वर/ सोमे m. of कृष्णL.

सोमेश्वर/ सोमे m. of a चालुक्यand of various authors and other persons Sarvad. Vcar. Cat. etc.

सोमेश्वर/ सोमे n. N. of a celebrated लिङ्गof शिवset up by सोम(= सोम-नाथSee. )and of a लिङ्गat Benares Cat.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--sacred to वरारोहा; sacred to the पितृस्. M. १३. ४३; २२. २९.

"https://sa.wiktionary.org/w/index.php?title=सोमेश्वर&oldid=440791" इत्यस्माद् प्रतिप्राप्तम्